Declension table of vīthikā

Deva

FeminineSingularDualPlural
Nominativevīthikā vīthike vīthikāḥ
Vocativevīthike vīthike vīthikāḥ
Accusativevīthikām vīthike vīthikāḥ
Instrumentalvīthikayā vīthikābhyām vīthikābhiḥ
Dativevīthikāyai vīthikābhyām vīthikābhyaḥ
Ablativevīthikāyāḥ vīthikābhyām vīthikābhyaḥ
Genitivevīthikāyāḥ vīthikayoḥ vīthikānām
Locativevīthikāyām vīthikayoḥ vīthikāsu

Adverb -vīthikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria