Declension table of ?vīthīkṛta

Deva

MasculineSingularDualPlural
Nominativevīthīkṛtaḥ vīthīkṛtau vīthīkṛtāḥ
Vocativevīthīkṛta vīthīkṛtau vīthīkṛtāḥ
Accusativevīthīkṛtam vīthīkṛtau vīthīkṛtān
Instrumentalvīthīkṛtena vīthīkṛtābhyām vīthīkṛtaiḥ vīthīkṛtebhiḥ
Dativevīthīkṛtāya vīthīkṛtābhyām vīthīkṛtebhyaḥ
Ablativevīthīkṛtāt vīthīkṛtābhyām vīthīkṛtebhyaḥ
Genitivevīthīkṛtasya vīthīkṛtayoḥ vīthīkṛtānām
Locativevīthīkṛte vīthīkṛtayoḥ vīthīkṛteṣu

Compound vīthīkṛta -

Adverb -vīthīkṛtam -vīthīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria