Declension table of ?vītaśokabhayābādha

Deva

MasculineSingularDualPlural
Nominativevītaśokabhayābādhaḥ vītaśokabhayābādhau vītaśokabhayābādhāḥ
Vocativevītaśokabhayābādha vītaśokabhayābādhau vītaśokabhayābādhāḥ
Accusativevītaśokabhayābādham vītaśokabhayābādhau vītaśokabhayābādhān
Instrumentalvītaśokabhayābādhena vītaśokabhayābādhābhyām vītaśokabhayābādhaiḥ vītaśokabhayābādhebhiḥ
Dativevītaśokabhayābādhāya vītaśokabhayābādhābhyām vītaśokabhayābādhebhyaḥ
Ablativevītaśokabhayābādhāt vītaśokabhayābādhābhyām vītaśokabhayābādhebhyaḥ
Genitivevītaśokabhayābādhasya vītaśokabhayābādhayoḥ vītaśokabhayābādhānām
Locativevītaśokabhayābādhe vītaśokabhayābādhayoḥ vītaśokabhayābādheṣu

Compound vītaśokabhayābādha -

Adverb -vītaśokabhayābādham -vītaśokabhayābādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria