Declension table of ?vītaviṣā

Deva

FeminineSingularDualPlural
Nominativevītaviṣā vītaviṣe vītaviṣāḥ
Vocativevītaviṣe vītaviṣe vītaviṣāḥ
Accusativevītaviṣām vītaviṣe vītaviṣāḥ
Instrumentalvītaviṣayā vītaviṣābhyām vītaviṣābhiḥ
Dativevītaviṣāyai vītaviṣābhyām vītaviṣābhyaḥ
Ablativevītaviṣāyāḥ vītaviṣābhyām vītaviṣābhyaḥ
Genitivevītaviṣāyāḥ vītaviṣayoḥ vītaviṣāṇām
Locativevītaviṣāyām vītaviṣayoḥ vītaviṣāsu

Adverb -vītaviṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria