Declension table of ?vītaviṣa

Deva

NeuterSingularDualPlural
Nominativevītaviṣam vītaviṣe vītaviṣāṇi
Vocativevītaviṣa vītaviṣe vītaviṣāṇi
Accusativevītaviṣam vītaviṣe vītaviṣāṇi
Instrumentalvītaviṣeṇa vītaviṣābhyām vītaviṣaiḥ
Dativevītaviṣāya vītaviṣābhyām vītaviṣebhyaḥ
Ablativevītaviṣāt vītaviṣābhyām vītaviṣebhyaḥ
Genitivevītaviṣasya vītaviṣayoḥ vītaviṣāṇām
Locativevītaviṣe vītaviṣayoḥ vītaviṣeṣu

Compound vītaviṣa -

Adverb -vītaviṣam -vītaviṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria