Declension table of ?vītaviṣa

Deva

MasculineSingularDualPlural
Nominativevītaviṣaḥ vītaviṣau vītaviṣāḥ
Vocativevītaviṣa vītaviṣau vītaviṣāḥ
Accusativevītaviṣam vītaviṣau vītaviṣān
Instrumentalvītaviṣeṇa vītaviṣābhyām vītaviṣaiḥ vītaviṣebhiḥ
Dativevītaviṣāya vītaviṣābhyām vītaviṣebhyaḥ
Ablativevītaviṣāt vītaviṣābhyām vītaviṣebhyaḥ
Genitivevītaviṣasya vītaviṣayoḥ vītaviṣāṇām
Locativevītaviṣe vītaviṣayoḥ vītaviṣeṣu

Compound vītaviṣa -

Adverb -vītaviṣam -vītaviṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria