Declension table of ?vītavatā

Deva

FeminineSingularDualPlural
Nominativevītavatā vītavate vītavatāḥ
Vocativevītavate vītavate vītavatāḥ
Accusativevītavatām vītavate vītavatāḥ
Instrumentalvītavatayā vītavatābhyām vītavatābhiḥ
Dativevītavatāyai vītavatābhyām vītavatābhyaḥ
Ablativevītavatāyāḥ vītavatābhyām vītavatābhyaḥ
Genitivevītavatāyāḥ vītavatayoḥ vītavatānām
Locativevītavatāyām vītavatayoḥ vītavatāsu

Adverb -vītavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria