Declension table of ?vītatṛṣṇa

Deva

NeuterSingularDualPlural
Nominativevītatṛṣṇam vītatṛṣṇe vītatṛṣṇāni
Vocativevītatṛṣṇa vītatṛṣṇe vītatṛṣṇāni
Accusativevītatṛṣṇam vītatṛṣṇe vītatṛṣṇāni
Instrumentalvītatṛṣṇena vītatṛṣṇābhyām vītatṛṣṇaiḥ
Dativevītatṛṣṇāya vītatṛṣṇābhyām vītatṛṣṇebhyaḥ
Ablativevītatṛṣṇāt vītatṛṣṇābhyām vītatṛṣṇebhyaḥ
Genitivevītatṛṣṇasya vītatṛṣṇayoḥ vītatṛṣṇānām
Locativevītatṛṣṇe vītatṛṣṇayoḥ vītatṛṣṇeṣu

Compound vītatṛṣṇa -

Adverb -vītatṛṣṇam -vītatṛṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria