Declension table of ?vītatṛṣṇa

Deva

MasculineSingularDualPlural
Nominativevītatṛṣṇaḥ vītatṛṣṇau vītatṛṣṇāḥ
Vocativevītatṛṣṇa vītatṛṣṇau vītatṛṣṇāḥ
Accusativevītatṛṣṇam vītatṛṣṇau vītatṛṣṇān
Instrumentalvītatṛṣṇena vītatṛṣṇābhyām vītatṛṣṇaiḥ vītatṛṣṇebhiḥ
Dativevītatṛṣṇāya vītatṛṣṇābhyām vītatṛṣṇebhyaḥ
Ablativevītatṛṣṇāt vītatṛṣṇābhyām vītatṛṣṇebhyaḥ
Genitivevītatṛṣṇasya vītatṛṣṇayoḥ vītatṛṣṇānām
Locativevītatṛṣṇe vītatṛṣṇayoḥ vītatṛṣṇeṣu

Compound vītatṛṣṇa -

Adverb -vītatṛṣṇam -vītatṛṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria