Declension table of ?vītarāgabhayakrodha

Deva

NeuterSingularDualPlural
Nominativevītarāgabhayakrodham vītarāgabhayakrodhe vītarāgabhayakrodhāni
Vocativevītarāgabhayakrodha vītarāgabhayakrodhe vītarāgabhayakrodhāni
Accusativevītarāgabhayakrodham vītarāgabhayakrodhe vītarāgabhayakrodhāni
Instrumentalvītarāgabhayakrodhena vītarāgabhayakrodhābhyām vītarāgabhayakrodhaiḥ
Dativevītarāgabhayakrodhāya vītarāgabhayakrodhābhyām vītarāgabhayakrodhebhyaḥ
Ablativevītarāgabhayakrodhāt vītarāgabhayakrodhābhyām vītarāgabhayakrodhebhyaḥ
Genitivevītarāgabhayakrodhasya vītarāgabhayakrodhayoḥ vītarāgabhayakrodhānām
Locativevītarāgabhayakrodhe vītarāgabhayakrodhayoḥ vītarāgabhayakrodheṣu

Compound vītarāgabhayakrodha -

Adverb -vītarāgabhayakrodham -vītarāgabhayakrodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria