Declension table of ?vīryaviśiṣṭa

Deva

NeuterSingularDualPlural
Nominativevīryaviśiṣṭam vīryaviśiṣṭe vīryaviśiṣṭāni
Vocativevīryaviśiṣṭa vīryaviśiṣṭe vīryaviśiṣṭāni
Accusativevīryaviśiṣṭam vīryaviśiṣṭe vīryaviśiṣṭāni
Instrumentalvīryaviśiṣṭena vīryaviśiṣṭābhyām vīryaviśiṣṭaiḥ
Dativevīryaviśiṣṭāya vīryaviśiṣṭābhyām vīryaviśiṣṭebhyaḥ
Ablativevīryaviśiṣṭāt vīryaviśiṣṭābhyām vīryaviśiṣṭebhyaḥ
Genitivevīryaviśiṣṭasya vīryaviśiṣṭayoḥ vīryaviśiṣṭānām
Locativevīryaviśiṣṭe vīryaviśiṣṭayoḥ vīryaviśiṣṭeṣu

Compound vīryaviśiṣṭa -

Adverb -vīryaviśiṣṭam -vīryaviśiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria