Declension table of ?vīryavāhin

Deva

NeuterSingularDualPlural
Nominativevīryavāhi vīryavāhiṇī vīryavāhīṇi
Vocativevīryavāhin vīryavāhi vīryavāhiṇī vīryavāhīṇi
Accusativevīryavāhi vīryavāhiṇī vīryavāhīṇi
Instrumentalvīryavāhiṇā vīryavāhibhyām vīryavāhibhiḥ
Dativevīryavāhiṇe vīryavāhibhyām vīryavāhibhyaḥ
Ablativevīryavāhiṇaḥ vīryavāhibhyām vīryavāhibhyaḥ
Genitivevīryavāhiṇaḥ vīryavāhiṇoḥ vīryavāhiṇām
Locativevīryavāhiṇi vīryavāhiṇoḥ vīryavāhiṣu

Compound vīryavāhi -

Adverb -vīryavāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria