Declension table of ?vīryatama

Deva

MasculineSingularDualPlural
Nominativevīryatamaḥ vīryatamau vīryatamāḥ
Vocativevīryatama vīryatamau vīryatamāḥ
Accusativevīryatamam vīryatamau vīryatamān
Instrumentalvīryatamena vīryatamābhyām vīryatamaiḥ vīryatamebhiḥ
Dativevīryatamāya vīryatamābhyām vīryatamebhyaḥ
Ablativevīryatamāt vīryatamābhyām vīryatamebhyaḥ
Genitivevīryatamasya vīryatamayoḥ vīryatamānām
Locativevīryatame vīryatamayoḥ vīryatameṣu

Compound vīryatama -

Adverb -vīryatamam -vīryatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria