Declension table of ?vīryamatta

Deva

NeuterSingularDualPlural
Nominativevīryamattam vīryamatte vīryamattāni
Vocativevīryamatta vīryamatte vīryamattāni
Accusativevīryamattam vīryamatte vīryamattāni
Instrumentalvīryamattena vīryamattābhyām vīryamattaiḥ
Dativevīryamattāya vīryamattābhyām vīryamattebhyaḥ
Ablativevīryamattāt vīryamattābhyām vīryamattebhyaḥ
Genitivevīryamattasya vīryamattayoḥ vīryamattānām
Locativevīryamatte vīryamattayoḥ vīryamatteṣu

Compound vīryamatta -

Adverb -vīryamattam -vīryamattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria