Declension table of ?vīryakāma

Deva

MasculineSingularDualPlural
Nominativevīryakāmaḥ vīryakāmau vīryakāmāḥ
Vocativevīryakāma vīryakāmau vīryakāmāḥ
Accusativevīryakāmam vīryakāmau vīryakāmān
Instrumentalvīryakāmeṇa vīryakāmābhyām vīryakāmaiḥ vīryakāmebhiḥ
Dativevīryakāmāya vīryakāmābhyām vīryakāmebhyaḥ
Ablativevīryakāmāt vīryakāmābhyām vīryakāmebhyaḥ
Genitivevīryakāmasya vīryakāmayoḥ vīryakāmāṇām
Locativevīryakāme vīryakāmayoḥ vīryakāmeṣu

Compound vīryakāma -

Adverb -vīryakāmam -vīryakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria