Declension table of ?vīryāvadāna

Deva

NeuterSingularDualPlural
Nominativevīryāvadānam vīryāvadāne vīryāvadānāni
Vocativevīryāvadāna vīryāvadāne vīryāvadānāni
Accusativevīryāvadānam vīryāvadāne vīryāvadānāni
Instrumentalvīryāvadānena vīryāvadānābhyām vīryāvadānaiḥ
Dativevīryāvadānāya vīryāvadānābhyām vīryāvadānebhyaḥ
Ablativevīryāvadānāt vīryāvadānābhyām vīryāvadānebhyaḥ
Genitivevīryāvadānasya vīryāvadānayoḥ vīryāvadānānām
Locativevīryāvadāne vīryāvadānayoḥ vīryāvadāneṣu

Compound vīryāvadāna -

Adverb -vīryāvadānam -vīryāvadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria