Declension table of ?vīriṇamiśra

Deva

NeuterSingularDualPlural
Nominativevīriṇamiśram vīriṇamiśre vīriṇamiśrāṇi
Vocativevīriṇamiśra vīriṇamiśre vīriṇamiśrāṇi
Accusativevīriṇamiśram vīriṇamiśre vīriṇamiśrāṇi
Instrumentalvīriṇamiśreṇa vīriṇamiśrābhyām vīriṇamiśraiḥ
Dativevīriṇamiśrāya vīriṇamiśrābhyām vīriṇamiśrebhyaḥ
Ablativevīriṇamiśrāt vīriṇamiśrābhyām vīriṇamiśrebhyaḥ
Genitivevīriṇamiśrasya vīriṇamiśrayoḥ vīriṇamiśrāṇām
Locativevīriṇamiśre vīriṇamiśrayoḥ vīriṇamiśreṣu

Compound vīriṇamiśra -

Adverb -vīriṇamiśram -vīriṇamiśrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria