Declension table of ?vīriṇamiśra

Deva

MasculineSingularDualPlural
Nominativevīriṇamiśraḥ vīriṇamiśrau vīriṇamiśrāḥ
Vocativevīriṇamiśra vīriṇamiśrau vīriṇamiśrāḥ
Accusativevīriṇamiśram vīriṇamiśrau vīriṇamiśrān
Instrumentalvīriṇamiśreṇa vīriṇamiśrābhyām vīriṇamiśraiḥ vīriṇamiśrebhiḥ
Dativevīriṇamiśrāya vīriṇamiśrābhyām vīriṇamiśrebhyaḥ
Ablativevīriṇamiśrāt vīriṇamiśrābhyām vīriṇamiśrebhyaḥ
Genitivevīriṇamiśrasya vīriṇamiśrayoḥ vīriṇamiśrāṇām
Locativevīriṇamiśre vīriṇamiśrayoḥ vīriṇamiśreṣu

Compound vīriṇamiśra -

Adverb -vīriṇamiśram -vīriṇamiśrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria