Declension table of ?vīreṇya

Deva

MasculineSingularDualPlural
Nominativevīreṇyaḥ vīreṇyau vīreṇyāḥ
Vocativevīreṇya vīreṇyau vīreṇyāḥ
Accusativevīreṇyam vīreṇyau vīreṇyān
Instrumentalvīreṇyena vīreṇyābhyām vīreṇyaiḥ vīreṇyebhiḥ
Dativevīreṇyāya vīreṇyābhyām vīreṇyebhyaḥ
Ablativevīreṇyāt vīreṇyābhyām vīreṇyebhyaḥ
Genitivevīreṇyasya vīreṇyayoḥ vīreṇyānām
Locativevīreṇye vīreṇyayoḥ vīreṇyeṣu

Compound vīreṇya -

Adverb -vīreṇyam -vīreṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria