Declension table of ?vīraśaivatattvavivaraṇa

Deva

NeuterSingularDualPlural
Nominativevīraśaivatattvavivaraṇam vīraśaivatattvavivaraṇe vīraśaivatattvavivaraṇāni
Vocativevīraśaivatattvavivaraṇa vīraśaivatattvavivaraṇe vīraśaivatattvavivaraṇāni
Accusativevīraśaivatattvavivaraṇam vīraśaivatattvavivaraṇe vīraśaivatattvavivaraṇāni
Instrumentalvīraśaivatattvavivaraṇena vīraśaivatattvavivaraṇābhyām vīraśaivatattvavivaraṇaiḥ
Dativevīraśaivatattvavivaraṇāya vīraśaivatattvavivaraṇābhyām vīraśaivatattvavivaraṇebhyaḥ
Ablativevīraśaivatattvavivaraṇāt vīraśaivatattvavivaraṇābhyām vīraśaivatattvavivaraṇebhyaḥ
Genitivevīraśaivatattvavivaraṇasya vīraśaivatattvavivaraṇayoḥ vīraśaivatattvavivaraṇānām
Locativevīraśaivatattvavivaraṇe vīraśaivatattvavivaraṇayoḥ vīraśaivatattvavivaraṇeṣu

Compound vīraśaivatattvavivaraṇa -

Adverb -vīraśaivatattvavivaraṇam -vīraśaivatattvavivaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria