Declension table of ?vīraśaivasiddhāntaśikhāmaṇi

Deva

MasculineSingularDualPlural
Nominativevīraśaivasiddhāntaśikhāmaṇiḥ vīraśaivasiddhāntaśikhāmaṇī vīraśaivasiddhāntaśikhāmaṇayaḥ
Vocativevīraśaivasiddhāntaśikhāmaṇe vīraśaivasiddhāntaśikhāmaṇī vīraśaivasiddhāntaśikhāmaṇayaḥ
Accusativevīraśaivasiddhāntaśikhāmaṇim vīraśaivasiddhāntaśikhāmaṇī vīraśaivasiddhāntaśikhāmaṇīn
Instrumentalvīraśaivasiddhāntaśikhāmaṇinā vīraśaivasiddhāntaśikhāmaṇibhyām vīraśaivasiddhāntaśikhāmaṇibhiḥ
Dativevīraśaivasiddhāntaśikhāmaṇaye vīraśaivasiddhāntaśikhāmaṇibhyām vīraśaivasiddhāntaśikhāmaṇibhyaḥ
Ablativevīraśaivasiddhāntaśikhāmaṇeḥ vīraśaivasiddhāntaśikhāmaṇibhyām vīraśaivasiddhāntaśikhāmaṇibhyaḥ
Genitivevīraśaivasiddhāntaśikhāmaṇeḥ vīraśaivasiddhāntaśikhāmaṇyoḥ vīraśaivasiddhāntaśikhāmaṇīnām
Locativevīraśaivasiddhāntaśikhāmaṇau vīraśaivasiddhāntaśikhāmaṇyoḥ vīraśaivasiddhāntaśikhāmaṇiṣu

Compound vīraśaivasiddhāntaśikhāmaṇi -

Adverb -vīraśaivasiddhāntaśikhāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria