Declension table of ?vīraśaṅku

Deva

MasculineSingularDualPlural
Nominativevīraśaṅkuḥ vīraśaṅkū vīraśaṅkavaḥ
Vocativevīraśaṅko vīraśaṅkū vīraśaṅkavaḥ
Accusativevīraśaṅkum vīraśaṅkū vīraśaṅkūn
Instrumentalvīraśaṅkunā vīraśaṅkubhyām vīraśaṅkubhiḥ
Dativevīraśaṅkave vīraśaṅkubhyām vīraśaṅkubhyaḥ
Ablativevīraśaṅkoḥ vīraśaṅkubhyām vīraśaṅkubhyaḥ
Genitivevīraśaṅkoḥ vīraśaṅkvoḥ vīraśaṅkūnām
Locativevīraśaṅkau vīraśaṅkvoḥ vīraśaṅkuṣu

Compound vīraśaṅku -

Adverb -vīraśaṅku

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria