Declension table of ?vīraśāka

Deva

MasculineSingularDualPlural
Nominativevīraśākaḥ vīraśākau vīraśākāḥ
Vocativevīraśāka vīraśākau vīraśākāḥ
Accusativevīraśākam vīraśākau vīraśākān
Instrumentalvīraśākena vīraśākābhyām vīraśākaiḥ vīraśākebhiḥ
Dativevīraśākāya vīraśākābhyām vīraśākebhyaḥ
Ablativevīraśākāt vīraśākābhyām vīraśākebhyaḥ
Genitivevīraśākasya vīraśākayoḥ vīraśākānām
Locativevīraśāke vīraśākayoḥ vīraśākeṣu

Compound vīraśāka -

Adverb -vīraśākam -vīraśākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria