Declension table of ?vīrayogavaha

Deva

MasculineSingularDualPlural
Nominativevīrayogavahaḥ vīrayogavahau vīrayogavahāḥ
Vocativevīrayogavaha vīrayogavahau vīrayogavahāḥ
Accusativevīrayogavaham vīrayogavahau vīrayogavahān
Instrumentalvīrayogavaheṇa vīrayogavahābhyām vīrayogavahaiḥ vīrayogavahebhiḥ
Dativevīrayogavahāya vīrayogavahābhyām vīrayogavahebhyaḥ
Ablativevīrayogavahāt vīrayogavahābhyām vīrayogavahebhyaḥ
Genitivevīrayogavahasya vīrayogavahayoḥ vīrayogavahāṇām
Locativevīrayogavahe vīrayogavahayoḥ vīrayogavaheṣu

Compound vīrayogavaha -

Adverb -vīrayogavaham -vīrayogavahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria