Declension table of vīravrata

Deva

MasculineSingularDualPlural
Nominativevīravrataḥ vīravratau vīravratāḥ
Vocativevīravrata vīravratau vīravratāḥ
Accusativevīravratam vīravratau vīravratān
Instrumentalvīravratena vīravratābhyām vīravrataiḥ vīravratebhiḥ
Dativevīravratāya vīravratābhyām vīravratebhyaḥ
Ablativevīravratāt vīravratābhyām vīravratebhyaḥ
Genitivevīravratasya vīravratayoḥ vīravratānām
Locativevīravrate vīravratayoḥ vīravrateṣu

Compound vīravrata -

Adverb -vīravratam -vīravratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria