Declension table of ?vīravid

Deva

NeuterSingularDualPlural
Nominativevīravit vīravidī vīravindi
Vocativevīravit vīravidī vīravindi
Accusativevīravit vīravidī vīravindi
Instrumentalvīravidā vīravidbhyām vīravidbhiḥ
Dativevīravide vīravidbhyām vīravidbhyaḥ
Ablativevīravidaḥ vīravidbhyām vīravidbhyaḥ
Genitivevīravidaḥ vīravidoḥ vīravidām
Locativevīravidi vīravidoḥ vīravitsu

Compound vīravit -

Adverb -vīravit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria