Declension table of ?vīravat

Deva

NeuterSingularDualPlural
Nominativevīravat vīravantī vīravatī vīravanti
Vocativevīravat vīravantī vīravatī vīravanti
Accusativevīravat vīravantī vīravatī vīravanti
Instrumentalvīravatā vīravadbhyām vīravadbhiḥ
Dativevīravate vīravadbhyām vīravadbhyaḥ
Ablativevīravataḥ vīravadbhyām vīravadbhyaḥ
Genitivevīravataḥ vīravatoḥ vīravatām
Locativevīravati vīravatoḥ vīravatsu

Adverb -vīravatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria