Declension table of ?vīratāpinyupaniṣad

Deva

FeminineSingularDualPlural
Nominativevīratāpinyupaniṣat vīratāpinyupaniṣadau vīratāpinyupaniṣadaḥ
Vocativevīratāpinyupaniṣat vīratāpinyupaniṣadau vīratāpinyupaniṣadaḥ
Accusativevīratāpinyupaniṣadam vīratāpinyupaniṣadau vīratāpinyupaniṣadaḥ
Instrumentalvīratāpinyupaniṣadā vīratāpinyupaniṣadbhyām vīratāpinyupaniṣadbhiḥ
Dativevīratāpinyupaniṣade vīratāpinyupaniṣadbhyām vīratāpinyupaniṣadbhyaḥ
Ablativevīratāpinyupaniṣadaḥ vīratāpinyupaniṣadbhyām vīratāpinyupaniṣadbhyaḥ
Genitivevīratāpinyupaniṣadaḥ vīratāpinyupaniṣadoḥ vīratāpinyupaniṣadām
Locativevīratāpinyupaniṣadi vīratāpinyupaniṣadoḥ vīratāpinyupaniṣatsu

Compound vīratāpinyupaniṣat -

Adverb -vīratāpinyupaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria