Declension table of ?vīraskandha

Deva

MasculineSingularDualPlural
Nominativevīraskandhaḥ vīraskandhau vīraskandhāḥ
Vocativevīraskandha vīraskandhau vīraskandhāḥ
Accusativevīraskandham vīraskandhau vīraskandhān
Instrumentalvīraskandhena vīraskandhābhyām vīraskandhaiḥ vīraskandhebhiḥ
Dativevīraskandhāya vīraskandhābhyām vīraskandhebhyaḥ
Ablativevīraskandhāt vīraskandhābhyām vīraskandhebhyaḥ
Genitivevīraskandhasya vīraskandhayoḥ vīraskandhānām
Locativevīraskandhe vīraskandhayoḥ vīraskandheṣu

Compound vīraskandha -

Adverb -vīraskandham -vīraskandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria