Declension table of ?vīrasenasuta

Deva

MasculineSingularDualPlural
Nominativevīrasenasutaḥ vīrasenasutau vīrasenasutāḥ
Vocativevīrasenasuta vīrasenasutau vīrasenasutāḥ
Accusativevīrasenasutam vīrasenasutau vīrasenasutān
Instrumentalvīrasenasutena vīrasenasutābhyām vīrasenasutaiḥ vīrasenasutebhiḥ
Dativevīrasenasutāya vīrasenasutābhyām vīrasenasutebhyaḥ
Ablativevīrasenasutāt vīrasenasutābhyām vīrasenasutebhyaḥ
Genitivevīrasenasutasya vīrasenasutayoḥ vīrasenasutānām
Locativevīrasenasute vīrasenasutayoḥ vīrasenasuteṣu

Compound vīrasenasuta -

Adverb -vīrasenasutam -vīrasenasutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria