Declension table of ?vīrasamanvitā

Deva

FeminineSingularDualPlural
Nominativevīrasamanvitā vīrasamanvite vīrasamanvitāḥ
Vocativevīrasamanvite vīrasamanvite vīrasamanvitāḥ
Accusativevīrasamanvitām vīrasamanvite vīrasamanvitāḥ
Instrumentalvīrasamanvitayā vīrasamanvitābhyām vīrasamanvitābhiḥ
Dativevīrasamanvitāyai vīrasamanvitābhyām vīrasamanvitābhyaḥ
Ablativevīrasamanvitāyāḥ vīrasamanvitābhyām vīrasamanvitābhyaḥ
Genitivevīrasamanvitāyāḥ vīrasamanvitayoḥ vīrasamanvitānām
Locativevīrasamanvitāyām vīrasamanvitayoḥ vīrasamanvitāsu

Adverb -vīrasamanvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria