Declension table of ?vīrasamanvita

Deva

MasculineSingularDualPlural
Nominativevīrasamanvitaḥ vīrasamanvitau vīrasamanvitāḥ
Vocativevīrasamanvita vīrasamanvitau vīrasamanvitāḥ
Accusativevīrasamanvitam vīrasamanvitau vīrasamanvitān
Instrumentalvīrasamanvitena vīrasamanvitābhyām vīrasamanvitaiḥ vīrasamanvitebhiḥ
Dativevīrasamanvitāya vīrasamanvitābhyām vīrasamanvitebhyaḥ
Ablativevīrasamanvitāt vīrasamanvitābhyām vīrasamanvitebhyaḥ
Genitivevīrasamanvitasya vīrasamanvitayoḥ vīrasamanvitānām
Locativevīrasamanvite vīrasamanvitayoḥ vīrasamanviteṣu

Compound vīrasamanvita -

Adverb -vīrasamanvitam -vīrasamanvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria