Declension table of ?vīrapuṣpa

Deva

MasculineSingularDualPlural
Nominativevīrapuṣpaḥ vīrapuṣpau vīrapuṣpāḥ
Vocativevīrapuṣpa vīrapuṣpau vīrapuṣpāḥ
Accusativevīrapuṣpam vīrapuṣpau vīrapuṣpān
Instrumentalvīrapuṣpeṇa vīrapuṣpābhyām vīrapuṣpaiḥ vīrapuṣpebhiḥ
Dativevīrapuṣpāya vīrapuṣpābhyām vīrapuṣpebhyaḥ
Ablativevīrapuṣpāt vīrapuṣpābhyām vīrapuṣpebhyaḥ
Genitivevīrapuṣpasya vīrapuṣpayoḥ vīrapuṣpāṇām
Locativevīrapuṣpe vīrapuṣpayoḥ vīrapuṣpeṣu

Compound vīrapuṣpa -

Adverb -vīrapuṣpam -vīrapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria