Declension table of ?vīraprasū

Deva

FeminineSingularDualPlural
Nominativevīraprasūḥ vīraprasuvau vīraprasuvaḥ
Vocativevīraprasūḥ vīraprasu vīraprasuvau vīraprasuvaḥ
Accusativevīraprasuvam vīraprasuvau vīraprasuvaḥ
Instrumentalvīraprasuvā vīraprasūbhyām vīraprasūbhiḥ
Dativevīraprasuvai vīraprasuve vīraprasūbhyām vīraprasūbhyaḥ
Ablativevīraprasuvāḥ vīraprasuvaḥ vīraprasūbhyām vīraprasūbhyaḥ
Genitivevīraprasuvāḥ vīraprasuvaḥ vīraprasuvoḥ vīraprasūnām vīraprasuvām
Locativevīraprasuvi vīraprasuvām vīraprasuvoḥ vīraprasūṣu

Compound vīraprasū -

Adverb -vīraprasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria