Declension table of ?vīrapāṇaka

Deva

NeuterSingularDualPlural
Nominativevīrapāṇakam vīrapāṇake vīrapāṇakāni
Vocativevīrapāṇaka vīrapāṇake vīrapāṇakāni
Accusativevīrapāṇakam vīrapāṇake vīrapāṇakāni
Instrumentalvīrapāṇakena vīrapāṇakābhyām vīrapāṇakaiḥ
Dativevīrapāṇakāya vīrapāṇakābhyām vīrapāṇakebhyaḥ
Ablativevīrapāṇakāt vīrapāṇakābhyām vīrapāṇakebhyaḥ
Genitivevīrapāṇakasya vīrapāṇakayoḥ vīrapāṇakānām
Locativevīrapāṇake vīrapāṇakayoḥ vīrapāṇakeṣu

Compound vīrapāṇaka -

Adverb -vīrapāṇakam -vīrapāṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria