Declension table of ?vīrakāṭī

Deva

FeminineSingularDualPlural
Nominativevīrakāṭī vīrakāṭyau vīrakāṭyaḥ
Vocativevīrakāṭi vīrakāṭyau vīrakāṭyaḥ
Accusativevīrakāṭīm vīrakāṭyau vīrakāṭīḥ
Instrumentalvīrakāṭyā vīrakāṭībhyām vīrakāṭībhiḥ
Dativevīrakāṭyai vīrakāṭībhyām vīrakāṭībhyaḥ
Ablativevīrakāṭyāḥ vīrakāṭībhyām vīrakāṭībhyaḥ
Genitivevīrakāṭyāḥ vīrakāṭyoḥ vīrakāṭīnām
Locativevīrakāṭyām vīrakāṭyoḥ vīrakāṭīṣu

Compound vīrakāṭi - vīrakāṭī -

Adverb -vīrakāṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria