Declension table of ?vīrajanana

Deva

NeuterSingularDualPlural
Nominativevīrajananam vīrajanane vīrajananāni
Vocativevīrajanana vīrajanane vīrajananāni
Accusativevīrajananam vīrajanane vīrajananāni
Instrumentalvīrajananena vīrajananābhyām vīrajananaiḥ
Dativevīrajananāya vīrajananābhyām vīrajananebhyaḥ
Ablativevīrajananāt vīrajananābhyām vīrajananebhyaḥ
Genitivevīrajananasya vīrajananayoḥ vīrajananānām
Locativevīrajanane vīrajananayoḥ vīrajananeṣu

Compound vīrajanana -

Adverb -vīrajananam -vīrajananāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria