Declension table of ?vīrabhavat

Deva

MasculineSingularDualPlural
Nominativevīrabhavān vīrabhavantau vīrabhavantaḥ
Vocativevīrabhavan vīrabhavantau vīrabhavantaḥ
Accusativevīrabhavantam vīrabhavantau vīrabhavataḥ
Instrumentalvīrabhavatā vīrabhavadbhyām vīrabhavadbhiḥ
Dativevīrabhavate vīrabhavadbhyām vīrabhavadbhyaḥ
Ablativevīrabhavataḥ vīrabhavadbhyām vīrabhavadbhyaḥ
Genitivevīrabhavataḥ vīrabhavatoḥ vīrabhavatām
Locativevīrabhavati vīrabhavatoḥ vīrabhavatsu

Compound vīrabhavat -

Adverb -vīrabhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria