Declension table of ?vīpa

Deva

MasculineSingularDualPlural
Nominativevīpaḥ vīpau vīpāḥ
Vocativevīpa vīpau vīpāḥ
Accusativevīpam vīpau vīpān
Instrumentalvīpena vīpābhyām vīpaiḥ vīpebhiḥ
Dativevīpāya vīpābhyām vīpebhyaḥ
Ablativevīpāt vīpābhyām vīpebhyaḥ
Genitivevīpasya vīpayoḥ vīpānām
Locativevīpe vīpayoḥ vīpeṣu

Compound vīpa -

Adverb -vīpam -vīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria