Declension table of ?vīkhā

Deva

FeminineSingularDualPlural
Nominativevīkhā vīkhe vīkhāḥ
Vocativevīkhe vīkhe vīkhāḥ
Accusativevīkhām vīkhe vīkhāḥ
Instrumentalvīkhayā vīkhābhyām vīkhābhiḥ
Dativevīkhāyai vīkhābhyām vīkhābhyaḥ
Ablativevīkhāyāḥ vīkhābhyām vīkhābhyaḥ
Genitivevīkhāyāḥ vīkhayoḥ vīkhānām
Locativevīkhāyām vīkhayoḥ vīkhāsu

Adverb -vīkham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria