Declension table of ?vīkṣya

Deva

MasculineSingularDualPlural
Nominativevīkṣyaḥ vīkṣyau vīkṣyāḥ
Vocativevīkṣya vīkṣyau vīkṣyāḥ
Accusativevīkṣyam vīkṣyau vīkṣyān
Instrumentalvīkṣyeṇa vīkṣyābhyām vīkṣyaiḥ vīkṣyebhiḥ
Dativevīkṣyāya vīkṣyābhyām vīkṣyebhyaḥ
Ablativevīkṣyāt vīkṣyābhyām vīkṣyebhyaḥ
Genitivevīkṣyasya vīkṣyayoḥ vīkṣyāṇām
Locativevīkṣye vīkṣyayoḥ vīkṣyeṣu

Compound vīkṣya -

Adverb -vīkṣyam -vīkṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria