Declension table of ?vīkṣāraṇyamāhātmya

Deva

NeuterSingularDualPlural
Nominativevīkṣāraṇyamāhātmyam vīkṣāraṇyamāhātmye vīkṣāraṇyamāhātmyāni
Vocativevīkṣāraṇyamāhātmya vīkṣāraṇyamāhātmye vīkṣāraṇyamāhātmyāni
Accusativevīkṣāraṇyamāhātmyam vīkṣāraṇyamāhātmye vīkṣāraṇyamāhātmyāni
Instrumentalvīkṣāraṇyamāhātmyena vīkṣāraṇyamāhātmyābhyām vīkṣāraṇyamāhātmyaiḥ
Dativevīkṣāraṇyamāhātmyāya vīkṣāraṇyamāhātmyābhyām vīkṣāraṇyamāhātmyebhyaḥ
Ablativevīkṣāraṇyamāhātmyāt vīkṣāraṇyamāhātmyābhyām vīkṣāraṇyamāhātmyebhyaḥ
Genitivevīkṣāraṇyamāhātmyasya vīkṣāraṇyamāhātmyayoḥ vīkṣāraṇyamāhātmyānām
Locativevīkṣāraṇyamāhātmye vīkṣāraṇyamāhātmyayoḥ vīkṣāraṇyamāhātmyeṣu

Compound vīkṣāraṇyamāhātmya -

Adverb -vīkṣāraṇyamāhātmyam -vīkṣāraṇyamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria