Declension table of ?vīkṣāpanna

Deva

NeuterSingularDualPlural
Nominativevīkṣāpannam vīkṣāpanne vīkṣāpannāni
Vocativevīkṣāpanna vīkṣāpanne vīkṣāpannāni
Accusativevīkṣāpannam vīkṣāpanne vīkṣāpannāni
Instrumentalvīkṣāpannena vīkṣāpannābhyām vīkṣāpannaiḥ
Dativevīkṣāpannāya vīkṣāpannābhyām vīkṣāpannebhyaḥ
Ablativevīkṣāpannāt vīkṣāpannābhyām vīkṣāpannebhyaḥ
Genitivevīkṣāpannasya vīkṣāpannayoḥ vīkṣāpannānām
Locativevīkṣāpanne vīkṣāpannayoḥ vīkṣāpanneṣu

Compound vīkṣāpanna -

Adverb -vīkṣāpannam -vīkṣāpannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria