Declension table of ?vīkṛḍā

Deva

FeminineSingularDualPlural
Nominativevīkṛḍā vīkṛḍe vīkṛḍāḥ
Vocativevīkṛḍe vīkṛḍe vīkṛḍāḥ
Accusativevīkṛḍām vīkṛḍe vīkṛḍāḥ
Instrumentalvīkṛḍayā vīkṛḍābhyām vīkṛḍābhiḥ
Dativevīkṛḍāyai vīkṛḍābhyām vīkṛḍābhyaḥ
Ablativevīkṛḍāyāḥ vīkṛḍābhyām vīkṛḍābhyaḥ
Genitivevīkṛḍāyāḥ vīkṛḍayoḥ vīkṛḍānām
Locativevīkṛḍāyām vīkṛḍayoḥ vīkṛḍāsu

Adverb -vīkṛḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria