Declension table of ?vījita

Deva

NeuterSingularDualPlural
Nominativevījitam vījite vījitāni
Vocativevījita vījite vījitāni
Accusativevījitam vījite vījitāni
Instrumentalvījitena vījitābhyām vījitaiḥ
Dativevījitāya vījitābhyām vījitebhyaḥ
Ablativevījitāt vījitābhyām vījitebhyaḥ
Genitivevījitasya vījitayoḥ vījitānām
Locativevījite vījitayoḥ vījiteṣu

Compound vījita -

Adverb -vījitam -vījitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria