Declension table of ?vīṅkhā

Deva

FeminineSingularDualPlural
Nominativevīṅkhā vīṅkhe vīṅkhāḥ
Vocativevīṅkhe vīṅkhe vīṅkhāḥ
Accusativevīṅkhām vīṅkhe vīṅkhāḥ
Instrumentalvīṅkhayā vīṅkhābhyām vīṅkhābhiḥ
Dativevīṅkhāyai vīṅkhābhyām vīṅkhābhyaḥ
Ablativevīṅkhāyāḥ vīṅkhābhyām vīṅkhābhyaḥ
Genitivevīṅkhāyāḥ vīṅkhayoḥ vīṅkhānām
Locativevīṅkhāyām vīṅkhayoḥ vīṅkhāsu

Adverb -vīṅkham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria