Declension table of ?vīṅgitā

Deva

FeminineSingularDualPlural
Nominativevīṅgitā vīṅgite vīṅgitāḥ
Vocativevīṅgite vīṅgite vīṅgitāḥ
Accusativevīṅgitām vīṅgite vīṅgitāḥ
Instrumentalvīṅgitayā vīṅgitābhyām vīṅgitābhiḥ
Dativevīṅgitāyai vīṅgitābhyām vīṅgitābhyaḥ
Ablativevīṅgitāyāḥ vīṅgitābhyām vīṅgitābhyaḥ
Genitivevīṅgitāyāḥ vīṅgitayoḥ vīṅgitānām
Locativevīṅgitāyām vīṅgitayoḥ vīṅgitāsu

Adverb -vīṅgitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria