Declension table of ?vīcimālin

Deva

MasculineSingularDualPlural
Nominativevīcimālī vīcimālinau vīcimālinaḥ
Vocativevīcimālin vīcimālinau vīcimālinaḥ
Accusativevīcimālinam vīcimālinau vīcimālinaḥ
Instrumentalvīcimālinā vīcimālibhyām vīcimālibhiḥ
Dativevīcimāline vīcimālibhyām vīcimālibhyaḥ
Ablativevīcimālinaḥ vīcimālibhyām vīcimālibhyaḥ
Genitivevīcimālinaḥ vīcimālinoḥ vīcimālinām
Locativevīcimālini vīcimālinoḥ vīcimāliṣu

Compound vīcimāli -

Adverb -vīcimāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria