Declension table of ?vīcayana

Deva

NeuterSingularDualPlural
Nominativevīcayanam vīcayane vīcayanāni
Vocativevīcayana vīcayane vīcayanāni
Accusativevīcayanam vīcayane vīcayanāni
Instrumentalvīcayanena vīcayanābhyām vīcayanaiḥ
Dativevīcayanāya vīcayanābhyām vīcayanebhyaḥ
Ablativevīcayanāt vīcayanābhyām vīcayanebhyaḥ
Genitivevīcayanasya vīcayanayoḥ vīcayanānām
Locativevīcayane vīcayanayoḥ vīcayaneṣu

Compound vīcayana -

Adverb -vīcayanam -vīcayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria