Declension table of ?vīṭi

Deva

FeminineSingularDualPlural
Nominativevīṭiḥ vīṭī vīṭayaḥ
Vocativevīṭe vīṭī vīṭayaḥ
Accusativevīṭim vīṭī vīṭīḥ
Instrumentalvīṭyā vīṭibhyām vīṭibhiḥ
Dativevīṭyai vīṭaye vīṭibhyām vīṭibhyaḥ
Ablativevīṭyāḥ vīṭeḥ vīṭibhyām vīṭibhyaḥ
Genitivevīṭyāḥ vīṭeḥ vīṭyoḥ vīṭīnām
Locativevīṭyām vīṭau vīṭyoḥ vīṭiṣu

Compound vīṭi -

Adverb -vīṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria